Original

ययातिरुवाच ।हित्वा सोऽसून्सुप्तवन्निष्टनित्वा पुरोधाय सुकृतं दुष्कृतं च ।अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह ॥ १८ ॥

Segmented

ययातिः उवाच हित्वा सो ऽसून् सुप्त-वत् निष्टनित्वा पुरोधाय सुकृतम् दुष्कृतम् च अन्याम् योनिम् पवन-अग्र-अनुसारी हित्वा देहम् भजते राज-सिंह

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हित्वा हा pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽसून् असु pos=n,g=m,c=2,n=p
सुप्त स्वप् pos=va,comp=y,f=part
वत् वत् pos=i
निष्टनित्वा निष्टन् pos=vi
पुरोधाय पुरोधा pos=vi
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
pos=i
अन्याम् अन्य pos=n,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
पवन पवन pos=n,comp=y
अग्र अग्र pos=n,comp=y
अनुसारी अनुसारिन् pos=a,g=m,c=1,n=s
हित्वा हा pos=vi
देहम् देह pos=n,g=m,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s