Original

अष्टक उवाच ।यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निघृष्यते वा ।अभावभूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात् ॥ १७ ॥

Segmented

अष्टक उवाच यः संस्थितः पुरुषो दह्यते वा निखन्यते वा अपि निघृष्यते वा अभाव-भूतः स विनाशम् एत्य केन आत्मानम् चेतयते पुरस्तात्

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
संस्थितः संस्था pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
दह्यते दह् pos=v,p=3,n=s,l=lat
वा वा pos=i
निखन्यते निखन् pos=v,p=3,n=s,l=lat
वा वा pos=i
अपि अपि pos=i
निघृष्यते निघृष् pos=v,p=3,n=s,l=lat
वा वा pos=i
अभाव अभाव pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
एत्य pos=vi
केन pos=n,g=n,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
चेतयते चेतय् pos=v,p=3,n=s,l=lat
पुरस्तात् पुरस्तात् pos=i