Original

घ्राणेन गन्धं जिह्वयाथो रसं च त्वचा स्पर्शं मनसा वेद भावम् ।इत्यष्टकेहोपचितिं च विद्धि महात्मनः प्राणभृतः शरीरे ॥ १६ ॥

Segmented

घ्राणेन गन्धम् जिह्वया अथो रसम् च त्वचा स्पर्शम् मनसा वेद भावम् इति अष्टकैः इह उपचितिम् च विद्धि महात्मनः प्राणभृतः शरीरे

Analysis

Word Lemma Parse
घ्राणेन घ्राण pos=n,g=m,c=3,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
अथो अथो pos=i
रसम् रस pos=n,g=m,c=2,n=s
pos=i
त्वचा त्वच् pos=n,g=f,c=3,n=s
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वेद विद् pos=v,p=3,n=s,l=lit
भावम् भाव pos=n,g=m,c=2,n=s
इति इति pos=i
अष्टकैः अष्टक pos=n,g=m,c=8,n=s
इह इह pos=i
उपचितिम् उपचिति pos=n,g=f,c=2,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्राणभृतः प्राणभृत् pos=a,g=m,c=6,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s