Original

स जायमानो विगृहीतगात्रः षड्ज्ञाननिष्ठायतनो मनुष्यः ।स श्रोत्राभ्यां वेदयतीह शब्दं सर्वं रूपं पश्यति चक्षुषा च ॥ १५ ॥

Segmented

स जायमानो विगृहीत-गात्रः षः-ज्ञान-निष्ठा-आयतनः मनुष्यः स श्रोत्राभ्याम् वेदयति इह शब्दम् सर्वम् रूपम् पश्यति चक्षुषा च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जायमानो जन् pos=va,g=m,c=1,n=s,f=part
विगृहीत विग्रह् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
षः षष् pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
निष्ठा निष्ठा pos=n,comp=y
आयतनः आयतन pos=n,g=m,c=1,n=s
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
श्रोत्राभ्याम् श्रोत्र pos=n,g=n,c=3,n=d
वेदयति वेदय् pos=v,p=3,n=s,l=lat
इह इह pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
pos=i