Original

ययातिरुवाच ।वायुः समुत्कर्षति गर्भयोनिमृतौ रेतः पुष्परसानुपृक्तम् ।स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् ॥ १४ ॥

Segmented

ययातिः उवाच वायुः समुत्कर्षति गर्भ-योनिम् ऋतौ रेतः पुष्प-रस-अनुपृक्तम् स तत्र तन्मात्र-कृत-अधिकारः क्रमेण संवर्धयति इह गर्भम्

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वायुः वायु pos=n,g=m,c=1,n=s
समुत्कर्षति समुत्कृष् pos=v,p=3,n=s,l=lat
गर्भ गर्भ pos=n,comp=y
योनिम् योनि pos=n,g=m,c=2,n=s
ऋतौ ऋतु pos=n,g=m,c=7,n=s
रेतः रेतस् pos=n,g=n,c=2,n=s
पुष्प पुष्प pos=n,comp=y
रस रस pos=n,comp=y
अनुपृक्तम् अनुपृच् pos=va,g=n,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तन्मात्र तन्मात्र pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
अधिकारः अधिकार pos=n,g=m,c=1,n=s
क्रमेण क्रमेण pos=i
संवर्धयति संवर्धय् pos=v,p=3,n=s,l=lat
इह इह pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s