Original

शरीरदेहादिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम् ।एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥ १३ ॥

Segmented

शरीर-देह-आदि-समुच्छ्रयम् च चक्षुः-श्रोत्रे लभते केन संज्ञाम् एतत् तत्त्वम् सर्वम् आचक्ष्व पृष्टः क्षेत्रज्ञम् त्वाम् तात मन्याम सर्वे

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
देह देह pos=n,comp=y
आदि आदि pos=n,comp=y
समुच्छ्रयम् समुच्छ्रय pos=n,g=m,c=2,n=s
pos=i
चक्षुः चक्षुस् pos=n,comp=y
श्रोत्रे श्रोत्र pos=n,g=n,c=2,n=d
लभते लभ् pos=v,p=3,n=s,l=lat
केन pos=n,g=n,c=3,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
क्षेत्रज्ञम् क्षेत्रज्ञ pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
मन्याम मन् pos=v,p=1,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p