Original

वनस्पतींश्चौषधीश्चाविशन्ति अपो वायुं पृथिवीं चान्तरिक्षम् ।चतुष्पदं द्विपदं चापि सर्वमेवंभूता गर्भभूता भवन्ति ॥ ११ ॥

Segmented

वनस्पतीन् च औषधी च आविशन्ति अपो वायुम् पृथिवीम् च अन्तरिक्षम् चतुष्पदम् द्विपदम् च अपि सर्वम् एवंभूता गर्भ-भूताः भवन्ति

Analysis

Word Lemma Parse
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p
pos=i
औषधी औषधी pos=n,g=f,c=2,n=p
pos=i
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
अपो अप् pos=n,g=n,c=2,n=p
वायुम् वायु pos=n,g=m,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
चतुष्पदम् चतुष्पद pos=n,g=m,c=2,n=s
द्विपदम् द्विपद pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
एवंभूता एवंभूत pos=a,g=m,c=1,n=p
गर्भ गर्भ pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat