Original

ययातिरुवाच ।अस्रं रेतः पुष्पफलानुपृक्तमन्वेति तद्वै पुरुषेण सृष्टम् ।स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र ॥ १० ॥

Segmented

ययातिः उवाच अस्रम् रेतः पुष्प-फल-अनुपृक्तम् अन्वेति तद् वै पुरुषेण सृष्टम् स वै तस्या रज आपद्यते वै स गर्भ-भूतः समुपैति तत्र

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्रम् अस्र pos=n,g=n,c=1,n=s
रेतः रेतस् pos=n,g=n,c=2,n=s
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
अनुपृक्तम् अनुपृच् pos=va,g=n,c=2,n=s,f=part
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
तस्या तद् pos=n,g=f,c=6,n=s
रज रजस् pos=n,g=n,c=2,n=s
आपद्यते आपद् pos=v,p=3,n=s,l=lat
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
गर्भ गर्भ pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
समुपैति समुपे pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i