Original

अष्टक उवाच ।यदावसो नन्दने कामरूपी संवत्सराणामयुतं शतानाम् ।किं कारणं कार्तयुगप्रधान हित्वा तत्त्वं वसुधामन्वपद्यः ॥ १ ॥

Segmented

अष्टक उवाच यदा अवसः नन्दने कामरूपी संवत्सराणाम् अयुतम् शतानाम् किम् कारणम् कार्तयुग-प्रधानैः हित्वा तत् त्वम् वसुधाम् अन्वपद्यः

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
अवसः वस् pos=v,p=2,n=s,l=lan
नन्दने नन्दन pos=n,g=n,c=7,n=s
कामरूपी कामरूपिन् pos=a,g=m,c=1,n=s
संवत्सराणाम् संवत्सर pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
शतानाम् शत pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
कार्तयुग कार्तयुग pos=a,comp=y
प्रधानैः प्रधान pos=a,g=m,c=8,n=s
हित्वा हा pos=vi
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
अन्वपद्यः अनुपद् pos=v,p=2,n=s,l=lan