Original

भये न मुह्याम्यष्टकाहं कदाचित्संतापो मे मानसो नास्ति कश्चित् ।धाता यथा मां विदधाति लोके ध्रुवं तथाहं भवितेति मत्वा ॥ ९ ॥

Segmented

भये न मुह्यामि अष्टकैः अहम् कदाचित् संतापो मे मानसो न अस्ति कश्चित् धाता यथा माम् विदधाति लोके ध्रुवम् तथा अहम् भविता इति मत्वा

Analysis

Word Lemma Parse
भये भय pos=n,g=n,c=7,n=s
pos=i
मुह्यामि मुह् pos=v,p=1,n=s,l=lat
अष्टकैः अष्टक pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
कदाचित् कदाचिद् pos=i
संतापो संताप pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मानसो मानस pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
विदधाति विधा pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ध्रुवम् ध्रुवम् pos=i
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
इति इति pos=i
मत्वा मन् pos=vi