Original

दुःखे न तप्येन्न सुखेन हृष्येत्समेन वर्तेत सदैव धीरः ।दिष्टं बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित् ॥ ८ ॥

Segmented

दुःखे न तप्येन् न सुखेन हृष्येत् समेन वर्तेत सदा एव धीरः दिष्टम् बलीय इति मन्यमानो न संज्वरेन् न अपि हृष्येत् कदाचित्

Analysis

Word Lemma Parse
दुःखे दुःख pos=n,g=n,c=7,n=s
pos=i
तप्येन् तप् pos=v,p=3,n=s,l=vidhilin
pos=i
सुखेन सुख pos=n,g=n,c=3,n=s
हृष्येत् हृष् pos=v,p=3,n=s,l=vidhilin
समेन सम pos=n,g=m,c=3,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
एव एव pos=i
धीरः धीर pos=a,g=m,c=1,n=s
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
बलीय बलीयस् pos=a,g=n,c=1,n=s
इति इति pos=i
मन्यमानो मन् pos=va,g=m,c=1,n=s,f=part
pos=i
संज्वरेन् संज्वर् pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
हृष्येत् हृष् pos=v,p=3,n=s,l=vidhilin
कदाचित् कदाचिद् pos=i