Original

नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः ।तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥ ६ ॥

Segmented

नाना भावाः बहवो जीव-लोके दैव-अधीनाः नष्ट-चेष्टा-अधिकाराः तत् तत् प्राप्य न विहन्येत धीरो दिष्टम् बलीय इति मत्वा आत्म-बुद्ध्या

Analysis

Word Lemma Parse
नाना नाना pos=i
भावाः भाव pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
दैव दैव pos=n,comp=y
अधीनाः अधीन pos=a,g=m,c=1,n=p
नष्ट नश् pos=va,comp=y,f=part
चेष्टा चेष्टा pos=n,comp=y
अधिकाराः अधिकार pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
विहन्येत विहन् pos=v,p=3,n=s,l=vidhilin
धीरो धीर pos=a,g=m,c=1,n=s
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
बलीय बलीयस् pos=a,g=n,c=1,n=s
इति इति pos=i
मत्वा मन् pos=vi
आत्म आत्मन् pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s