Original

ययातिरुवाच ।प्रतिकूलं कर्मणां पापमाहुस्तद्वर्ततेऽप्रवणे पापलोक्यम् ।सन्तोऽसतां नानुवर्तन्ति चैतद्यथा आत्मैषामनुकूलवादी ॥ ४ ॥

Segmented

ययातिः उवाच प्रतिकूलम् कर्मणाम् पापम् आहुस् तद् वर्तते ऽप्रवणे पापलोक्यम् सन्तो ऽसताम् न अनुवर्तन्ति च एतत् यथा आत्मा एषाम् अनुकूल-वादी

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिकूलम् प्रतिकूल pos=a,g=n,c=2,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
पापम् पाप pos=n,g=n,c=2,n=s
आहुस् अह् pos=v,p=3,n=p,l=lit
तद् तद् pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
ऽप्रवणे अप्रवण pos=a,g=m,c=7,n=s
पापलोक्यम् पापलोक्य pos=n,g=n,c=1,n=s
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
ऽसताम् असत् pos=a,g=m,c=6,n=p
pos=i
अनुवर्तन्ति अनुवृत् pos=v,p=3,n=p,l=lat
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
अनुकूल अनुकूल pos=a,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s