Original

अष्टक उवाच ।अवादीश्चेद्वयसा यः स वृद्ध इति राजन्नाभ्यवदः कथंचित् ।यो वै विद्वान्वयसा सन्स्म वृद्धः स एव पूज्यो भवति द्विजानाम् ॥ ३ ॥

Segmented

अष्टक उवाच अवादीः चेद् वयसा यः स वृद्ध इति राजन् न अभ्यवदः कथंचित् यो वै विद्वान् वयसा सन् स्म वृद्धः स एव पूज्यो भवति द्विजानाम्

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवादीः वद् pos=v,p=2,n=s,l=lun
चेद् चेद् pos=i
वयसा वयस् pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वृद्ध वृध् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अभ्यवदः अभिवद् pos=v,p=2,n=s,l=lan
कथंचित् कथंचिद् pos=i
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
स्म स्म pos=i
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
पूज्यो पूजय् pos=va,g=m,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
द्विजानाम् द्विज pos=n,g=m,c=6,n=p