Original

तैराख्याता भवतां यज्ञभूमिः समीक्ष्य चैनां त्वरितमुपागतोऽस्मि ।हविर्गन्धं देशिकं यज्ञभूमेर्धूमापाङ्गं प्रतिगृह्य प्रतीतः ॥ २१ ॥

Segmented

तैः आख्याता भवताम् यज्ञ-भूमिः समीक्ष्य च एनाम् त्वरितम् उपागतो ऽस्मि हविः-गन्धम् देशिकम् यज्ञ-भूमेः धूम-अपाङ्गम् प्रतिगृह्य प्रतीतः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
आख्याता आख्या pos=va,g=f,c=1,n=s,f=part
भवताम् भवत् pos=a,g=m,c=6,n=p
यज्ञ यज्ञ pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
उपागतो उपागम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
हविः हविस् pos=n,comp=y
गन्धम् गन्ध pos=n,g=m,c=2,n=s
देशिकम् देशिक pos=a,g=m,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
भूमेः भूमि pos=n,g=f,c=6,n=s
धूम धूम pos=n,comp=y
अपाङ्गम् अपाङ्ग pos=n,g=m,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part