Original

अहो कष्टं क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः ।तानब्रुवं पतमानस्ततोऽहं सतां मध्ये निपतेयं कथं नु ॥ २० ॥

Segmented

अहो कष्टम् क्षीण-पुण्यः ययातिः पतति असौ पुण्य-कृत् पुण्य-कीर्तिः तान् अब्रुवम् पतन् ततस् ऽहम् सताम् मध्ये निपतेयम् कथम् नु

Analysis

Word Lemma Parse
अहो अहो pos=i
कष्टम् कष्ट pos=a,g=n,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
पुण्यः पुण्य pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
पतति पत् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
पतन् पत् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
सताम् अस् pos=va,g=m,c=6,n=p,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
निपतेयम् निपत् pos=v,p=1,n=s,l=vidhilin
कथम् कथम् pos=i
नु नु pos=i