Original

अहं हि पूर्वो वयसा भवद्भ्यस्तेनाभिवादं भवतां न प्रयुञ्जे ।यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम् ॥ २ ॥

Segmented

अहम् हि पूर्वो वयसा भवद्भ्यस् तेन अभिवादम् भवताम् न प्रयुञ्जे यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
पूर्वो पूर्व pos=n,g=m,c=1,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
भवद्भ्यस् भवत् pos=a,g=m,c=5,n=p
तेन तद् pos=n,g=n,c=3,n=s
अभिवादम् अभिवाद pos=n,g=m,c=2,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
प्रयुञ्जे प्रयुज् pos=v,p=1,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
जन्मना जन्मन् pos=n,g=n,c=3,n=s
वा वा pos=i
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पूज्यो पूजय् pos=va,g=m,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
द्विजानाम् द्विज pos=n,g=m,c=6,n=p