Original

तत्रस्थं मां देवसुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम् ।दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥ १८ ॥

Segmented

तत्रस्थम् माम् देव-सुखेषु सक्तम् काले ऽतीते महति ततो ऽतिमात्रम् दूतो देवानाम् अब्रवीद् उग्र-रूपः ध्वंस इति उच्चैस् त्रिस् प्लुतेन स्वरेण

Analysis

Word Lemma Parse
तत्रस्थम् तत्रस्थ pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
देव देव pos=n,comp=y
सुखेषु सुख pos=n,g=n,c=7,n=p
सक्तम् सञ्ज् pos=va,g=m,c=2,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
ऽतीते अती pos=va,g=m,c=7,n=s,f=part
महति महत् pos=a,g=m,c=7,n=s
ततो ततस् pos=i
ऽतिमात्रम् अतिमात्रम् pos=i
दूतो दूत pos=n,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
उग्र उग्र pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
ध्वंस ध्वंस् pos=v,p=2,n=s,l=lot
इति इति pos=i
उच्चैस् उच्चैस् pos=i
त्रिस् त्रिस् pos=i
प्लुतेन प्लु pos=va,g=m,c=3,n=s,f=part
स्वरेण स्वर pos=n,g=m,c=3,n=s