Original

तथावसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम् ।सहाप्सरोभिर्विहरन्पुण्यगन्धान्पश्यन्नगान्पुष्पितांश्चारुरूपान् ॥ १७ ॥

Segmented

तथा अवसम् नन्दने कामरूपी संवत्सराणाम् अयुतम् शतानाम् सह अप्सरोभिः विहरन् पुण्य-गन्धान् पश्यन् नगान् पुष्पितान् चारु-रूपान्

Analysis

Word Lemma Parse
तथा तथा pos=i
अवसम् वस् pos=v,p=1,n=s,l=lan
नन्दने नन्दन pos=n,g=n,c=7,n=s
कामरूपी कामरूपिन् pos=a,g=m,c=1,n=s
संवत्सराणाम् संवत्सर pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
शतानाम् शत pos=n,g=m,c=6,n=p
सह सह pos=i
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
विहरन् विहृ pos=va,g=m,c=1,n=s,f=part
पुण्य पुण्य pos=a,comp=y
गन्धान् गन्ध pos=n,g=m,c=2,n=p
पश्यन् पश् pos=va,g=m,c=1,n=s,f=part
नगान् नग pos=n,g=m,c=2,n=p
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
चारु चारु pos=a,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p