Original

देवस्य देवस्य निवेशने च विजित्य लोकानवसं यथेष्टम् ।संपूज्यमानस्त्रिदशैः समस्तैस्तुल्यप्रभावद्युतिरीश्वराणाम् ॥ १६ ॥

Segmented

देवस्य देवस्य निवेशने च विजित्य लोकान् अवसम् यथेष्टम् सम्पूजय् त्रिदशैः समस्तैस् तुल्य-प्रभाव-द्युतिः ईश्वराणाम्

Analysis

Word Lemma Parse
देवस्य देव pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
pos=i
विजित्य विजि pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
अवसम् वस् pos=v,p=1,n=s,l=lan
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
सम्पूजय् सम्पूजय् pos=va,g=m,c=1,n=s,f=part
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
समस्तैस् समस्त pos=a,g=m,c=3,n=p
तुल्य तुल्य pos=a,comp=y
प्रभाव प्रभाव pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
ईश्वराणाम् ईश्वर pos=n,g=m,c=6,n=p