Original

ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपतेर्दुरापम् ।तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥ १५ ॥

Segmented

ततो दिव्यम् अजरम् प्राप्य लोकम् प्रजापतेः लोक-पत्युः दुरापम् तत्र अवसम् वर्ष-सहस्र-मात्रम् ततो लोकम् परम् अस्मि अभ्युपेतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
अजरम् अजर pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
लोकम् लोक pos=n,g=m,c=2,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
लोक लोक pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
दुरापम् दुराप pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
अवसम् वस् pos=v,p=1,n=s,l=lan
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
ततो ततस् pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अभ्युपेतः अभ्युपे pos=va,g=m,c=1,n=s,f=part