Original

ययातिरुवाच ।राजाहमासमिह सार्वभौमस्ततो लोकान्महतो अजयं वै ।तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥ १३ ॥

Segmented

ययातिः उवाच तत्र अवसम् वर्ष-सहस्र-मात्रम् ततो लोकम् परम् अस्मि अभ्युपेतः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
अवसम् वस् pos=v,p=1,n=s,l=lan
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
ततो ततस् pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अभ्युपेतः अभ्युपे pos=va,g=m,c=1,n=s,f=part