Original

अष्टक उवाच ।ये ये लोकाः पार्थिवेन्द्र प्रधानास्त्वया भुक्ता यं च कालं यथा च ।तन्मे राजन्ब्रूहि सर्वं यथावत्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥ १२ ॥

Segmented

अष्टक उवाच ये ये लोकाः पार्थिव-इन्द्र प्रधानास् त्वया भुक्ता यम् च कालम् यथा च तन् मे राजन् ब्रूहि सर्वम् यथावत् क्षेत्रज्ञ-वत् भाषसे त्वम् हि धर्मान्

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
पार्थिव पार्थिव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रधानास् प्रधान pos=a,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
भुक्ता भुज् pos=va,g=m,c=1,n=p,f=part
यम् यद् pos=n,g=m,c=2,n=s
pos=i
कालम् काल pos=n,g=m,c=2,n=s
यथा यथा pos=i
pos=i
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावत् यथावत् pos=i
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,comp=y
वत् वत् pos=i
भाषसे भाष् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p