Original

अनित्यतां सुखदुःखस्य बुद्ध्वा कस्मात्संतापमष्टकाहं भजेयम् ।किं कुर्यां वै किं च कृत्वा न तप्ये तस्मात्संतापं वर्जयाम्यप्रमत्तः ॥ ११ ॥

Segmented

अनित्य-ताम् सुख-दुःखस्य बुद्ध्वा कस्मात् संतापम् अष्टकैः अहम् भजेयम् किम् कुर्याम् वै किम् च कृत्वा न तप्ये तस्मात् संतापम् वर्जयामि अप्रमत्तः

Analysis

Word Lemma Parse
अनित्य अनित्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
सुख सुख pos=n,comp=y
दुःखस्य दुःख pos=n,g=n,c=6,n=s
बुद्ध्वा बुध् pos=vi
कस्मात् pos=n,g=n,c=5,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
अष्टकैः अष्टक pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
भजेयम् भज् pos=v,p=1,n=s,l=vidhilin
किम् pos=n,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
किम् pos=n,g=n,c=2,n=s
pos=i
कृत्वा कृ pos=vi
pos=i
तप्ये तप् pos=v,p=1,n=s,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
वर्जयामि वर्जय् pos=v,p=1,n=s,l=lat
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s