Original

संस्वेदजा अण्डजा उद्भिदाश्च सरीसृपाः कृमयोऽथाप्सु मत्स्याः ।तथाश्मानस्तृणकाष्ठं च सर्वं दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥ १० ॥

Segmented

संस्वेद-जाः अण्ड-जाः उद्भिदाः च सरीसृपाः कृमयो अथ अप्सु मत्स्याः तथा अश्मानः तृण-काष्ठम् च सर्वम् दिष्ट-क्षये स्वाम् प्रकृतिम् भजन्ते

Analysis

Word Lemma Parse
संस्वेद संस्वेद pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
अण्ड अण्ड pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
उद्भिदाः उद्भिद pos=a,g=m,c=1,n=p
pos=i
सरीसृपाः सरीसृप pos=n,g=m,c=1,n=p
कृमयो कृमि pos=n,g=m,c=1,n=p
अथ अथ pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
अश्मानः अश्मन् pos=n,g=m,c=1,n=p
तृण तृण pos=n,comp=y
काष्ठम् काष्ठ pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
दिष्ट दिष्ट pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
भजन्ते भज् pos=v,p=3,n=p,l=lat