Original

ययातिरुवाच ।अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात् ।प्रभ्रंशितः सुरसिद्धर्षिलोकात्परिच्युतः प्रपताम्यल्पपुण्यः ॥ १ ॥

Segmented

ययातिः उवाच अहम् ययातिः नहुषस्य पुत्रः पूरोः पिता सर्व-भूत-अवमानात् प्रभ्रंशितः सुर-सिद्ध-ऋषि-लोकात् परिच्युतः प्रपतामि अल्प-पुण्यः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुषस्य नहुष pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पूरोः पूरु pos=n,g=m,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अवमानात् अवमान pos=n,g=m,c=5,n=s
प्रभ्रंशितः प्रभ्रंशय् pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
परिच्युतः परिच्यु pos=va,g=m,c=1,n=s,f=part
प्रपतामि प्रपत् pos=v,p=1,n=s,l=lat
अल्प अल्प pos=a,comp=y
पुण्यः पुण्य pos=n,g=m,c=1,n=s