Original

दृष्ट्वा च त्वां विष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम् ।अभ्युद्गतास्त्वां वयमद्य सर्वे तत्त्वं पाते तव जिज्ञासमानाः ॥ ९ ॥

Segmented

दृष्ट्वा च त्वाम् विष्ठितम् देवमार्गे शक्र-अर्क-विष्णु-प्रतिम-प्रभावम् अभ्युद्गताः त्वा वयम् अद्य सर्वे तत्त्वम् पाते तव जिज्ञासमानाः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
विष्ठितम् विष्ठा pos=va,g=m,c=2,n=s,f=part
देवमार्गे देवमार्ग pos=n,g=m,c=7,n=s
शक्र शक्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
विष्णु विष्णु pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
अभ्युद्गताः अभ्युद्गम् pos=va,g=m,c=1,n=p,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
अद्य अद्य pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
पाते पात pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
जिज्ञासमानाः जिज्ञास् pos=va,g=m,c=1,n=p,f=part