Original

दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्कद्युतिमप्रमेयम् ।किं नु स्विदेतत्पततीति सर्वे वितर्कयन्तः परिमोहिताः स्मः ॥ ८ ॥

Segmented

दृष्ट्वा च त्वाम् सूर्य-पथात् पतन्तम् वैश्वानर-अर्क-द्युतिम् अप्रमेयम् किम् नु स्विद् एतत् पतति इति सर्वे वितर्कयन्तः परिमोहिताः स्मः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सूर्य सूर्य pos=n,comp=y
पथात् पथ pos=n,g=m,c=5,n=s
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
वैश्वानर वैश्वानर pos=n,comp=y
अर्क अर्क pos=n,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
स्विद् स्विद् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पतति पत् pos=v,p=3,n=s,l=lat
इति इति pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
वितर्कयन्तः वितर्कय् pos=va,g=m,c=1,n=p,f=part
परिमोहिताः परिमोहय् pos=va,g=m,c=1,n=p,f=part
स्मः अस् pos=v,p=1,n=p,l=lat