Original

कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाग्निः ।पतस्युदीर्णाम्बुधरान्धकारात्खात्खेचराणां प्रवरो यथार्कः ॥ ७ ॥

Segmented

कः त्वम् युवा वासव-तुल्य-रूपः स्व-तेजसा दीप्यमानो यथा अग्निः पतसि उदीर्ण-अम्बुधर-अन्धकारात् खात् खेचराणाम् प्रवरो यथा अर्कः

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
वासव वासव pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
दीप्यमानो दीप् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
पतसि पत् pos=v,p=2,n=s,l=lat
उदीर्ण उदीर् pos=va,comp=y,f=part
अम्बुधर अम्बुधर pos=n,comp=y
अन्धकारात् अन्धकार pos=n,g=n,c=5,n=s
खात् pos=n,g=n,c=5,n=s
खेचराणाम् खेचर pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
यथा यथा pos=i
अर्कः अर्क pos=n,g=m,c=1,n=s