Original

वैशंपायन उवाच ।ततः प्रहायामरराजजुष्टान्पुण्याँल्लोकान्पतमानं ययातिम् ।संप्रेक्ष्य राजर्षिवरोऽष्टकस्तमुवाच सद्धर्मविधानगोप्ता ॥ ६ ॥

Segmented

वैशंपायन उवाच सम्प्रेक्ष्य राजर्षि-वरः अष्टकः तम् उवाच सत्-धर्म-विधान-गोप्ता

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
राजर्षि राजर्षि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
अष्टकः अष्टक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत् अस् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
विधान विधान pos=n,comp=y
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s