Original

इन्द्र उवाच ।सतां सकाशे पतितासि राजंश्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः ।एवं विदित्वा तु पुनर्ययाते न तेऽवमान्याः सदृशः श्रेयसश्च ॥ ५ ॥

Segmented

इन्द्र उवाच सताम् सकाशे पतितासि राजन् च्युतः प्रतिष्ठाम् यत्र लब्धासि भूयः एवम् विदित्वा तु पुनः ययाते न ते ऽवमान्याः सदृशः श्रेयसः च

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सताम् अस् pos=va,g=m,c=6,n=p,f=part
सकाशे सकाश pos=n,g=m,c=7,n=s
पतितासि पत् pos=v,p=2,n=s,l=lrt
राजन् राजन् pos=n,g=m,c=8,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
यत्र यत्र pos=i
लब्धासि लभ् pos=v,p=2,n=s,l=lrt
भूयः भूयस् pos=i
एवम् एवम् pos=i
विदित्वा विद् pos=vi
तु तु pos=i
पुनः पुनर् pos=i
ययाते ययाति pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽवमान्याः अवमन् pos=va,g=m,c=1,n=p,f=krtya
सदृशः सदृश pos=a,g=m,c=1,n=s
श्रेयसः श्रेयस् pos=a,g=m,c=2,n=p
pos=i