Original

ययातिरुवाच ।सुरर्षिगन्धर्वनरावमानात्क्षयं गता मे यदि शक्र लोकाः ।इच्छेयं वै सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज ॥ ४ ॥

Segmented

ययातिः उवाच सुर-ऋषि-गन्धर्व-नर-अवमानात् क्षयम् गता मे यदि शक्र लोकाः इच्छेयम् वै सुर-लोकात् विहीनः सताम् मध्ये पतितुम् देवराज

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुर सुर pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
नर नर pos=n,comp=y
अवमानात् अवमान pos=n,g=m,c=5,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
यदि यदि pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
सुर सुर pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
सताम् अस् pos=va,g=m,c=6,n=p,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
पतितुम् पत् pos=vi
देवराज देवराज pos=n,g=m,c=8,n=s