Original

इन्द्र उवाच ।यदावमंस्थाः सदृशः श्रेयसश्च पापीयसश्चाविदितप्रभावः ।तस्माल्लोका अन्तवन्तस्तवेमे क्षीणे पुण्ये पतितास्यद्य राजन् ॥ ३ ॥

Segmented

इन्द्र उवाच यदा अवमंस्थाः सदृशः श्रेयसः च पापीयस् च अविदित-प्रभावः तस्मात् लोकाः अन्तवन्तः ते इमे क्षीणे पुण्ये पतितासि अद्य राजन्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
सदृशः सदृश pos=a,g=m,c=1,n=s
श्रेयसः श्रेयस् pos=a,g=m,c=2,n=p
pos=i
पापीयस् पापीयस् pos=a,g=m,c=2,n=p
pos=i
अविदित अविदित pos=a,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
अन्तवन्तः अन्तवत् pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
क्षीणे क्षि pos=va,g=n,c=7,n=s,f=part
पुण्ये पुण्य pos=n,g=n,c=7,n=s
पतितासि पत् pos=v,p=2,n=s,l=lrt
अद्य अद्य pos=i
राजन् राजन् pos=n,g=m,c=8,n=s