Original

ययातिरुवाच ।नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु ।आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव ॥ २ ॥

Segmented

ययातिः उवाच न अहम् देव-मनुष्येषु न गन्धर्व-महा-ऋषिषु आत्मनः तपसा तुल्यम् कंचित् पश्यामि वासव

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
देव देव pos=n,comp=y
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
महा महत् pos=a,comp=y
ऋषिषु ऋषि pos=n,g=m,c=7,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वासव वासव pos=n,g=m,c=8,n=s