Original

प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः ।प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥ १३ ॥

Segmented

प्रभुः अग्निः प्रतपने भूमिः आवपने प्रभुः प्रभुः सूर्यः प्रकाशिन्-त्वे सताम् च अभ्यागतः प्रभुः

Analysis

Word Lemma Parse
प्रभुः प्रभु pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रतपने प्रतपन pos=n,g=n,c=7,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
आवपने आवपन pos=n,g=n,c=7,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
प्रकाशिन् प्रकाशिन् pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
सताम् अस् pos=va,g=m,c=6,n=p,f=part
pos=i
अभ्यागतः अभ्यागम् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=n,g=m,c=1,n=s