Original

सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प ।ते संगताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥ १२ ॥

Segmented

सन्तः प्रतिष्ठा हि सुख-च्युतानाम् सताम् सदा एव अमरराज-कल्पैः ते संगताः स्थावर-जङ्गम-ईशाः प्रतिष्ठितः त्वम् सदृशेषु सत्सु

Analysis

Word Lemma Parse
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
हि हि pos=i
सुख सुख pos=n,comp=y
च्युतानाम् च्यु pos=va,g=m,c=6,n=p,f=part
सताम् अस् pos=va,g=m,c=6,n=p,f=part
सदा सदा pos=i
एव एव pos=i
अमरराज अमरराज pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
स्थावर स्थावर pos=a,comp=y
जङ्गम जङ्गम pos=a,comp=y
ईशाः ईश pos=n,g=m,c=1,n=p
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
सदृशेषु सदृश pos=a,g=m,c=7,n=p
सत्सु अस् pos=va,g=m,c=7,n=p,f=part