Original

भयं तु ते व्येतु विषादमोहौ त्यजाशु देवेन्द्रसमानरूप ।त्वां वर्तमानं हि सतां सकाशे नालं प्रसोढुं बलहापि शक्रः ॥ ११ ॥

Segmented

भयम् तु ते व्येतु विषाद-मोहौ त्यज आशु देवेन्द्र-समान-रूप त्वाम् वर्तमानम् हि सताम् सकाशे न अलम् प्रसोढुम् बल-हा अपि शक्रः

Analysis

Word Lemma Parse
भयम् भय pos=n,g=n,c=1,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
विषाद विषाद pos=n,comp=y
मोहौ मोह pos=n,g=m,c=2,n=d
त्यज त्यज् pos=v,p=2,n=s,l=lot
आशु आशु pos=a,g=n,c=2,n=s
देवेन्द्र देवेन्द्र pos=n,comp=y
समान समान pos=a,comp=y
रूप रूप pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
सताम् अस् pos=va,g=m,c=6,n=p,f=part
सकाशे सकाश pos=n,g=m,c=7,n=s
pos=i
अलम् अलम् pos=i
प्रसोढुम् प्रसह् pos=vi
बल बल pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अपि अपि pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s