Original

न चापि त्वां धृष्णुमः प्रष्टुमग्रे न च त्वमस्मान्पृच्छसि ये वयं स्मः ।तत्त्वां पृच्छामः स्पृहणीयरूपं कस्य त्वं वा किंनिमित्तं त्वमागाः ॥ १० ॥

Segmented

न च अपि त्वाम् धृष्णुमः प्रष्टुम् अग्रे न च त्वम् अस्मान् पृच्छसि ये वयम् स्मः तत् त्वाम् पृच्छामः स्पृहणीय-रूपम् कस्य त्वम् वा किंनिमित्तम् त्वम् आगाः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
धृष्णुमः धृष् pos=v,p=1,n=p,l=lat
प्रष्टुम् प्रच्छ् pos=vi
अग्रे अग्र pos=n,g=n,c=7,n=s
pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
ये यद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
स्मः अस् pos=v,p=1,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पृच्छामः प्रच्छ् pos=v,p=1,n=p,l=lat
स्पृहणीय स्पृह् pos=va,comp=y,f=krtya
रूपम् रूप pos=n,g=n,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वा वा pos=i
किंनिमित्तम् किंनिमित्त pos=a,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आगाः आगा pos=v,p=2,n=s,l=lun