Original

इन्द्र उवाच ।सर्वाणि कर्माणि समाप्य राजन्गृहान्परित्यज्य वनं गतोऽसि ।तत्त्वां पृच्छामि नहुषस्य पुत्र केनासि तुल्यस्तपसा ययाते ॥ १ ॥

Segmented

इन्द्र उवाच सर्वाणि कर्माणि समाप्य राजन् गृहान् परित्यज्य वनम् गतो ऽसि तत् त्वाम् पृच्छामि नहुषस्य पुत्र केन असि तुल्यः तपसा ययाते

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
समाप्य समाप् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
नहुषस्य नहुष pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
केन pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
तुल्यः तुल्य pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
ययाते ययाति pos=n,g=m,c=8,n=s