Original

अरुंतुदं पुरुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् ॥ ९ ॥

Segmented

अरुंतुदम् पुरुषम् रूक्ष-वाचम् वाक्कण्टकैः वितुदन्तम् विद्याद् अलक्ष्मीकतमम् जनानाम् मुखे निबद्धाम् निरृतिम् वहन्तम्

Analysis

Word Lemma Parse
अरुंतुदम् अरुन्तुद pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
रूक्ष रूक्ष pos=a,comp=y
वाचम् वाच् pos=n,g=m,c=2,n=s
वाक्कण्टकैः वितुद् pos=va,g=m,c=2,n=s,f=part
वितुदन्तम् मनुष्य pos=n,g=m,c=2,n=p
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
अलक्ष्मीकतमम् अलक्ष्मीकतम pos=a,g=m,c=2,n=s
जनानाम् जन pos=n,g=m,c=6,n=p
मुखे मुख pos=n,g=n,c=7,n=s
निबद्धाम् निबन्ध् pos=va,g=f,c=2,n=s,f=part
निरृतिम् निरृति pos=n,g=f,c=2,n=s
वहन्तम् वह् pos=va,g=m,c=2,n=s,f=part