Original

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ७ ॥

Segmented

आक्रुश्यमानो न आक्रोशेत् मन्युः एव तितिक्षतः आक्रोष्टारम् निर्दहति सुकृतम् च अस्य विन्दति

Analysis

Word Lemma Parse
आक्रुश्यमानो आक्रुश् pos=va,g=m,c=1,n=s,f=part
pos=i
आक्रोशेत् आक्रुश् pos=v,p=3,n=s,l=vidhilin
मन्युः मन्यु pos=n,g=m,c=1,n=s
एव एव pos=i
तितिक्षतः तितिक्ष् pos=va,g=m,c=6,n=s,f=part
आक्रोष्टारम् आक्रोष्टृ pos=n,g=m,c=2,n=s
निर्दहति निर्दह् pos=v,p=3,n=s,l=lat
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat