Original

अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥ ६ ॥

Segmented

अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुः अतितिक्षोः विशिष्टः अमानुषेभ्यो मानुषाः च प्रधाना विद्वान् तथा एव अविद्वस् प्रधानः

Analysis

Word Lemma Parse
अक्रोधनः अक्रोधन pos=a,g=m,c=1,n=s
क्रोधनेभ्यो क्रोधन pos=a,g=m,c=5,n=p
विशिष्टस् विशिष् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
तितिक्षुः तितिक्षु pos=a,g=m,c=1,n=s
अतितिक्षोः अतितिक्षु pos=a,g=m,c=5,n=s
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
अमानुषेभ्यो अमानुष pos=a,g=m,c=5,n=p
मानुषाः मानुष pos=a,g=m,c=1,n=p
pos=i
प्रधाना प्रधान pos=a,g=m,c=1,n=p
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अविद्वस् अविद्वस् pos=a,g=m,c=5,n=s
प्रधानः प्रधान pos=a,g=m,c=1,n=s