Original

ययातिरुवाच ।गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव ।मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥ ५ ॥

Segmented

ययातिः उवाच गङ्गा-यमुनयोः मध्ये कृत्स्नो ऽयम् विषयः ते मध्ये पृथिव्याः त्वम् राजा भ्रातरो अन्त्य-अधिपाः ते

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गङ्गा गङ्गा pos=n,comp=y
यमुनयोः यमुना pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विषयः विषय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
अन्त्य अन्त्य pos=a,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s