Original

शक्र उवाच ।यदा स पूरुस्तव रूपेण राजञ्जरां गृहीत्वा प्रचचार भूमौ ।तदा राज्यं संप्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम् ॥ ४ ॥

Segmented

शक्र उवाच यदा स पूरुः ते रूपेण राजन् जराम् गृहीत्वा प्रचचार भूमौ तदा राज्यम् सम्प्रदाय एव तस्मै त्वया किम् उक्तः कथय इह सत्यम्

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
तद् pos=n,g=m,c=1,n=s
पूरुः पूरु pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
जराम् जरा pos=n,g=f,c=2,n=s
गृहीत्वा ग्रह् pos=vi
प्रचचार प्रचर् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
तदा तदा pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
सम्प्रदाय सम्प्रदा pos=vi
एव एव pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
किम् pos=n,g=n,c=2,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
कथय कथय् pos=v,p=2,n=s,l=lot
इह इह pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s