Original

स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् ।कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥ ३ ॥

Segmented

स कदाचिन् नृप-श्रेष्ठः ययातिः शक्रम् आगमत् कथा-अन्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिन् कदाचिद् pos=i
नृप नृप pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s