Original

देवलोकाद्ब्रह्मलोकं संचरन्पुण्यकृद्वशी ।अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥ २ ॥

Segmented

देव-लोकात् ब्रह्म-लोकम् संचरन् पुण्य-कृत् वशी अवसत् पृथिवी-पालः दीर्घ-कालम् इति श्रुतिः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
संचरन् संचर् pos=va,g=m,c=1,n=s,f=part
पुण्य पुण्य pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
अवसत् वस् pos=v,p=3,n=s,l=lan
पृथिवी पृथिवी pos=n,comp=y
पालः पाल pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s