Original

तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् ।पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन ॥ १३ ॥

Segmented

तस्मात् सान्त्वम् सदा वाच्यम् न वाच्यम् परुषम् क्वचित् पूज्यान् सम्पूजयेद् दद्यान् न च याचेत् कदाचन

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
सान्त्वम् सान्त्व pos=n,g=n,c=1,n=s
सदा सदा pos=i
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
pos=i
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
परुषम् परुष pos=n,g=n,c=1,n=s
क्वचित् क्वचिद् pos=i
पूज्यान् पूजय् pos=va,g=m,c=2,n=p,f=krtya
सम्पूजयेद् सम्पूजय् pos=v,p=3,n=s,l=vidhilin
दद्यान् दा pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
याचेत् याच् pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i