Original

न हीदृशं संवननं त्रिषु लोकेषु विद्यते ।यथा मैत्री च भूतेषु दानं च मधुरा च वाक् ॥ १२ ॥

Segmented

न हि ईदृशम् संवननम् त्रिषु लोकेषु विद्यते यथा मैत्री च भूतेषु दानम् च मधुरा च वाक्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
संवननम् संवनन pos=a,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
मैत्री मैत्री pos=n,g=f,c=1,n=s
pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
दानम् दान pos=n,g=n,c=1,n=s
pos=i
मधुरा मधुर pos=a,g=f,c=1,n=s
pos=i
वाक् वाच् pos=n,g=f,c=1,n=s