Original

वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ।परस्य वा मर्मसु ये पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ ११ ॥

Segmented

वाच्-सायकाः वदनान् निष्पतन्ति यैः आहतः शोचति रात्रि-अहानि परस्य वा मर्मसु ये पतन्ति तान् पण्डितो न अवसृजेत् परेषु

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
सायकाः सायक pos=n,g=m,c=1,n=p
वदनान् वदन pos=n,g=n,c=5,n=s
निष्पतन्ति निष्पत् pos=v,p=3,n=p,l=lat
यैः यद् pos=n,g=m,c=3,n=p
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
शोचति शुच् pos=v,p=3,n=s,l=lat
रात्रि रात्रि pos=n,comp=y
अहानि अहर् pos=n,g=n,c=2,n=p
परस्य पर pos=n,g=m,c=6,n=s
वा वा pos=i
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
तान् तद् pos=n,g=m,c=2,n=p
पण्डितो पण्डित pos=n,g=m,c=1,n=s
pos=i
अवसृजेत् अवसृज् pos=v,p=3,n=s,l=vidhilin
परेषु पर pos=n,g=m,c=7,n=p