Original

सद्भिः पुरस्तादभिपूजितः स्यात्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् ।सदासतामतिवादांस्तितिक्षेत्सतां वृत्तं चाददीतार्यवृत्तः ॥ १० ॥

Segmented

सद्भिः पुरस्ताद् अभिपूजितः स्यात् अस् तथा पृष्ठतो रक्षितः स्यात् सदा असताम् अतिवादान् तितिक्षेत् सताम् वृत्तम् च आददीत आर्य-वृत्तः

Analysis

Word Lemma Parse
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
पुरस्ताद् पुरस्तात् pos=i
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
अस् अस् pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i
पृष्ठतो पृष्ठतस् pos=i
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
असताम् असत् pos=a,g=m,c=6,n=p
अतिवादान् अतिवाद pos=n,g=m,c=2,n=p
तितिक्षेत् तितिक्ष् pos=v,p=3,n=s,l=vidhilin
सताम् अस् pos=va,g=m,c=6,n=p,f=part
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
pos=i
आददीत आदा pos=v,p=3,n=s,l=vidhilin
आर्य आर्य pos=n,comp=y
वृत्तः वृत्त pos=n,g=m,c=1,n=s